||Navagraha Stotram Slokas ||

||navagraha stōtraṁ ||

|| Om tat sat ||

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

||navagraha stōtraṁ ||

||navagraha dhyānaślōkam||

ādityāya ca sōmāya maṅgaḷāya budhāya ca |
guru śukra śanibhyaśca rāhavē kētavē namaḥ ||

raviḥ
japākusuma saṅkāśaṁ kāśyapēyaṁ mahādyutim |
tamōriyaṁ sarva pāpaghnaṁ praṇatōsmi divākaram ||

candraḥ
dathiśajña tuṣārābhaṁ kṣīrārṇava samudbhavam |
namāmi śaśinaṁ sōmaṁ śambhōr-makuṭa bhūṣaṇam ||

kujaḥ
dharaṇī garbha sambhūtaṁ vidyutkānti samaprabham |
kumāraṁ śakti hastaṁ taṁ maṅgaḷaṁ praṇamāmyaham ||

budhaḥ
priyaṅgu kalikāśyāmaṁ rūpēṇā pratimaṁ budham |
saumyaṁ satva guṇōpētaṁ taṁ budhaṁ praṇamāmyaham ||

guruḥ
dēvānāṁ ca r̥ṣīṇāṁ ca guruṁ kāñcana sannibham |
buddhimantaṁ trilōkēśaṁ taṁ namāmi br̥haspatim ||

śukraḥ
himakunda mr̥ṇāḷābhaṁ daityānaṁ paramaṁ gurum |
sarvaśāstra pravaktāraṁ bhārgavaṁ praṇamāmyaham ||

śaniḥ
nīlāñjana samābhāsaṁ raviputraṁ yamāgrajam |
chāyā mārtāṇḍa sambhūtaṁ taṁ namāmi śanaiścaram ||

rāhuḥ
arthakāyaṁ mahāvīraṁ candrāditya vimardhanam |
siṁhikā garbha sambhūtaṁ taṁ rāhuṁ praṇamāmyaham ||

kētuḥ
phalāsa puṣpa saṅkāśaṁ tārakāgrahamastakam |
raudraṁ raudrātmakaṁ ghōraṁ taṁ kētuṁ praṇamāmyaham ||

phalaśrutiḥ
iti vyāsa mukhōdgītaṁ yaḥ paṭhētsu samāhitaḥ |
divā vā yadi vā rātrau vighna śāntirbhaviṣyati ||

nara nārī nr̥pāṇāṁ ca bhavē ddusvapnanāśanam |
aiśvaryamatulaṁ tēṣāmārōgyaṁ puṣṭi vardhanam ||

graha nakṣatrajāḥ pīḍā staskarāgni samudbhavāḥ |
tāssarvāḥ praśamaṁ yānti vyāsō brūtē nasaṁśayaḥ ||

|| iti navagraha stōtraṁ samāptam||